SSB-002: Dwitiya Bodhah
Offered By: IGNOU via Swayam
Course Description
Overview
सरल संस्कृत बोधस्य द्वितीये पाठ्यक्रमे भवताम् अभिनन्दनम् । अस्मिन् पाठ्यक्रमे शब्दरूपचरिचय , लकार, काल, धतुरूप , उपसर्ग, प्रत्यय , अव्यय, समयबोध , दिशाबोध , प्रश्नवाचकशब्दा: , सुभाषितानि , नीतिवचनानि , संस्कृतकथा:, संस्कृतगीतानि , हास्यकणिकानां वर्णनम् अस्ति।इस द्वितीय पाठ्यक्रम में आप सभी का अभिनन्दन है। इसमें शब्दरूपचरिचय , लकार, काल, धतुरूप , उपसर्ग, प्रत्यय , अव्यय, समयबोध , दिशाबोध , प्रश्नवाचकशब्द , सुभाषित , नीतिवचन , संस्कृतकथा, संस्कृतगीत , हास्यकणिका वर्णन है।
Syllabus
सप्ताह
शीर्षक
सप्ताह-1
शब्दरूपपरिचयः - प्रथमो भाग:
सप्ताह-2
शब्दरूपपरिचयः - द्वितीयो भाग:
सप्ताह-3
लकारपरिचयः
सप्ताह-4
कालपरिचय:
सप्ताह-5
धातुरूपपरिचयः प्रथमो भाग:
सप्ताह-6
धातुरूपपरिचयः द्वितीयो भाग:
सप्ताह-7
उपसर्ग-परिचय: प्रयोगश्च
सप्ताह-8
प्रत्यय परिचयः प्रयोगश्च
सप्ताह-9
अव्ययपरिचयः प्रयोगश्च
सप्ताह-10
समयबोधः दिशाबोधश्च
सप्ताह-11
प्रश्नवाचकशब्दा:
सप्ताह-12
व्यवहारसंस्कृतम्
सप्ताह-13
भाषाभ्यास:
सप्ताह-14
सुभाषितानि, नीतिवचनानि
सप्ताह-15
संस्कृतकथाः
सप्ताह-16
संस्कृतगीतानि, हास्यकणिका च
Taught by
डॉ. आशीष कुमार
Tags
Related Courses
Indian PhilosophyIndian Institute of Technology Madras via Swayam Foundation Course of Prachin Nyay (न्यायशास्त्र)
Shri Lal Bahadur Shastri Rashtriya Sanskrit Vidyapeeth via Swayam न्यायसिद्धान्तमुक्तावल्याः शब्दखण्डः (NyayasiddhantaMuktavalyah Shabdakhandah)
Uttarakhand Sanskrit University via Swayam वेद और श्रीमद्भगवद्गीता Veda & Srimad-Bhagavad-Gita
Shri Lal Bahadur Shastri Rashtriya Sanskrit Vidyapeeth via Swayam Introduction to Yoga and Applications of Yoga
AICTE via Swayam