Secondary : Bhartiya Darshan (247)
Offered By: NIOS via Swayam
Course Description
Overview
सर्वेऽपि जन्तव इष्टं लब्धुम् इच्छन्ति। अनिष्टं परिहर्तुम् इच्छन्ति। सुखम् इष्टम् दुःखं हि अनिष्टम्। अत एव सुखस्य उपायः अपि इष्टः। दुःखस्य उपायः अपि अनिष्टः। तत्र सुखं दिृविधम्। नित्यम् अनित्यं च। नित्यं सुखम् आत्मसुखम्। तत् जन्यम् नास्ति। न केनापि कारणेन तत् सुखम् उत्पधते। तत् सुखम् तु आत्मस्वभावः एव।अनित्यम सुखम जन्यम अस्ति। तस्य किमपि कारणम अस्ति। अनित्यसुखस्य कारणम हि धर्म:। धर्मं विना सुखम नैव भवति। धर्मोऽपि जन्य: अस्ति। वेदविहितयागादि: धर्म:। तधागादिजन्य: पुण्याख्य: अदृष्ट्विशेषो वा धर्म:। धर्म: अन्त:करणे विद्यमान: कश्चित गुणविशेष:।
Syllabus
COURSE LAYOUT
Taught by
Dr. R.N. Meena
Related Courses
Model ThinkingUniversity of Michigan via Coursera Fantasy and Science Fiction: The Human Mind, Our Modern World
University of Michigan via Coursera Introduction to Mathematical Thinking
Stanford University via Coursera Think Again: How to Reason and Argue
Duke University via Coursera Introduction to Philosophy
University of Edinburgh via Coursera