YoVDO

Secondary : Bhartiya Darshan (247)

Offered By: NIOS via Swayam

Tags

Philosophy Courses Ethics Courses Critical Thinking Courses Spirituality Courses Indian Philosophy Courses

Course Description

Overview

सर्वेऽपि जन्तव इष्टं लब्धुम् इच्छन्ति। अनिष्टं परिहर्तुम् इच्छन्ति। सुखम् इष्टम् दुःखं हि अनिष्टम्। अत एव सुखस्य उपायः अपि इष्टः। दुःखस्य उपायः अपि अनिष्टः। तत्र सुखं दिृविधम्। नित्यम् अनित्यं च। नित्यं सुखम् आत्मसुखम्। तत् जन्यम् नास्ति। न केनापि कारणेन तत् सुखम् उत्पधते। तत् सुखम् तु आत्मस्वभावः एव।अनित्यम सुखम जन्यम अस्ति। तस्य किमपि कारणम अस्ति। अनित्यसुखस्य कारणम हि धर्म:। धर्मं विना सुखम नैव भवति। धर्मोऽपि जन्य: अस्ति। वेदविहितयागादि: धर्म:। तधागादिजन्य: पुण्याख्य: अदृष्ट्विशेषो वा धर्म:। धर्म: अन्त:करणे विद्यमान: कश्चित गुणविशेष:।


Syllabus

COURSE LAYOUT

Taught by

Dr. R.N. Meena

Related Courses

Fantasy and Science Fiction: The Human Mind, Our Modern World
University of Michigan via Coursera
Neuroethics
University of Pennsylvania via Coursera
Think Again: How to Reason and Argue
Duke University via Coursera
Introduction to Philosophy
University of Edinburgh via Coursera
Know Thyself - The Value and Limits of Self-Knowledge: The Examined Life
University of Edinburgh via Coursera